अजका _ajakā

अजका _ajakā
1
अजका = अजिका below.
2
*****अजका-अजिका (स्वार्थे कन् टाप्)
1 A young she-goat.
-2 [अजस्य विकारः अवयवः गलस्तनः पुरीषं वा] The fleshy protuberance on the neck, or its excrement.
-3. A disease of the pupil of the eye.
-Comp. -जातः [अजकेव जातः] the above disease, (अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य कृष्णं प्रचयो$भ्युपैति तं चाजकाजातमिति व्यवस्येत् ॥)

Sanskrit-English dictionary. 2013.

Игры ⚽ Поможем сделать НИР

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”