- अजका _ajakā
- 1
अजका = अजिका below.2*****अजका-अजिका (स्वार्थे कन् टाप्)1 A young she-goat.-2 [अजस्य विकारः अवयवः गलस्तनः पुरीषं वा] The fleshy protuberance on the neck, or its excrement.-3. A disease of the pupil of the eye.-Comp. -जातः [अजकेव जातः] the above disease, (अजापुरीषप्रतिमो रुजावान् सलोहितो लोहितपिच्छिलास्रः । विदार्य कृष्णं प्रचयो$भ्युपैति तं चाजकाजातमिति व्यवस्येत् ॥)
Sanskrit-English dictionary. 2013.